सुबन्तावली ?मूलकशाकट

Roma

पुमान्एकद्विबहु
प्रथमामूलकशाकटः मूलकशाकटौ मूलकशाकटाः
सम्बोधनम्मूलकशाकट मूलकशाकटौ मूलकशाकटाः
द्वितीयामूलकशाकटम् मूलकशाकटौ मूलकशाकटान्
तृतीयामूलकशाकटेन मूलकशाकटाभ्याम् मूलकशाकटैः मूलकशाकटेभिः
चतुर्थीमूलकशाकटाय मूलकशाकटाभ्याम् मूलकशाकटेभ्यः
पञ्चमीमूलकशाकटात् मूलकशाकटाभ्याम् मूलकशाकटेभ्यः
षष्ठीमूलकशाकटस्य मूलकशाकटयोः मूलकशाकटानाम्
सप्तमीमूलकशाकटे मूलकशाकटयोः मूलकशाकटेषु

समास मूलकशाकट

अव्यय ॰मूलकशाकटम् ॰मूलकशाकटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria