Declension table of ?mukulitākṣī

Deva

FeminineSingularDualPlural
Nominativemukulitākṣī mukulitākṣyau mukulitākṣyaḥ
Vocativemukulitākṣi mukulitākṣyau mukulitākṣyaḥ
Accusativemukulitākṣīm mukulitākṣyau mukulitākṣīḥ
Instrumentalmukulitākṣyā mukulitākṣībhyām mukulitākṣībhiḥ
Dativemukulitākṣyai mukulitākṣībhyām mukulitākṣībhyaḥ
Ablativemukulitākṣyāḥ mukulitākṣībhyām mukulitākṣībhyaḥ
Genitivemukulitākṣyāḥ mukulitākṣyoḥ mukulitākṣīṇām
Locativemukulitākṣyām mukulitākṣyoḥ mukulitākṣīṣu

Compound mukulitākṣi - mukulitākṣī -

Adverb -mukulitākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria