सुबन्तावली ?मुकुलिताक्षी

Roma

स्त्रीएकद्विबहु
प्रथमामुकुलिताक्षी मुकुलिताक्ष्यौ मुकुलिताक्ष्यः
सम्बोधनम्मुकुलिताक्षि मुकुलिताक्ष्यौ मुकुलिताक्ष्यः
द्वितीयामुकुलिताक्षीम् मुकुलिताक्ष्यौ मुकुलिताक्षीः
तृतीयामुकुलिताक्ष्या मुकुलिताक्षीभ्याम् मुकुलिताक्षीभिः
चतुर्थीमुकुलिताक्ष्यै मुकुलिताक्षीभ्याम् मुकुलिताक्षीभ्यः
पञ्चमीमुकुलिताक्ष्याः मुकुलिताक्षीभ्याम् मुकुलिताक्षीभ्यः
षष्ठीमुकुलिताक्ष्याः मुकुलिताक्ष्योः मुकुलिताक्षीणाम्
सप्तमीमुकुलिताक्ष्याम् मुकुलिताक्ष्योः मुकुलिताक्षीषु

समास मुकुलिताक्षि मुकुलिताक्षी

अव्यय ॰मुकुलिताक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria