Declension table of ?mugdhabodhapradīpa

Deva

MasculineSingularDualPlural
Nominativemugdhabodhapradīpaḥ mugdhabodhapradīpau mugdhabodhapradīpāḥ
Vocativemugdhabodhapradīpa mugdhabodhapradīpau mugdhabodhapradīpāḥ
Accusativemugdhabodhapradīpam mugdhabodhapradīpau mugdhabodhapradīpān
Instrumentalmugdhabodhapradīpena mugdhabodhapradīpābhyām mugdhabodhapradīpaiḥ mugdhabodhapradīpebhiḥ
Dativemugdhabodhapradīpāya mugdhabodhapradīpābhyām mugdhabodhapradīpebhyaḥ
Ablativemugdhabodhapradīpāt mugdhabodhapradīpābhyām mugdhabodhapradīpebhyaḥ
Genitivemugdhabodhapradīpasya mugdhabodhapradīpayoḥ mugdhabodhapradīpānām
Locativemugdhabodhapradīpe mugdhabodhapradīpayoḥ mugdhabodhapradīpeṣu

Compound mugdhabodhapradīpa -

Adverb -mugdhabodhapradīpam -mugdhabodhapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria