सुबन्तावली ?मुग्धबोधप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमामुग्धबोधप्रदीपः मुग्धबोधप्रदीपौ मुग्धबोधप्रदीपाः
सम्बोधनम्मुग्धबोधप्रदीप मुग्धबोधप्रदीपौ मुग्धबोधप्रदीपाः
द्वितीयामुग्धबोधप्रदीपम् मुग्धबोधप्रदीपौ मुग्धबोधप्रदीपान्
तृतीयामुग्धबोधप्रदीपेन मुग्धबोधप्रदीपाभ्याम् मुग्धबोधप्रदीपैः मुग्धबोधप्रदीपेभिः
चतुर्थीमुग्धबोधप्रदीपाय मुग्धबोधप्रदीपाभ्याम् मुग्धबोधप्रदीपेभ्यः
पञ्चमीमुग्धबोधप्रदीपात् मुग्धबोधप्रदीपाभ्याम् मुग्धबोधप्रदीपेभ्यः
षष्ठीमुग्धबोधप्रदीपस्य मुग्धबोधप्रदीपयोः मुग्धबोधप्रदीपानाम्
सप्तमीमुग्धबोधप्रदीपे मुग्धबोधप्रदीपयोः मुग्धबोधप्रदीपेषु

समास मुग्धबोधप्रदीप

अव्यय ॰मुग्धबोधप्रदीपम् ॰मुग्धबोधप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria