Declension table of ?muṣṭiprahāra

Deva

MasculineSingularDualPlural
Nominativemuṣṭiprahāraḥ muṣṭiprahārau muṣṭiprahārāḥ
Vocativemuṣṭiprahāra muṣṭiprahārau muṣṭiprahārāḥ
Accusativemuṣṭiprahāram muṣṭiprahārau muṣṭiprahārān
Instrumentalmuṣṭiprahāreṇa muṣṭiprahārābhyām muṣṭiprahāraiḥ muṣṭiprahārebhiḥ
Dativemuṣṭiprahārāya muṣṭiprahārābhyām muṣṭiprahārebhyaḥ
Ablativemuṣṭiprahārāt muṣṭiprahārābhyām muṣṭiprahārebhyaḥ
Genitivemuṣṭiprahārasya muṣṭiprahārayoḥ muṣṭiprahārāṇām
Locativemuṣṭiprahāre muṣṭiprahārayoḥ muṣṭiprahāreṣu

Compound muṣṭiprahāra -

Adverb -muṣṭiprahāram -muṣṭiprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria