सुबन्तावली ?मुष्टिप्रहार

Roma

पुमान्एकद्विबहु
प्रथमामुष्टिप्रहारः मुष्टिप्रहारौ मुष्टिप्रहाराः
सम्बोधनम्मुष्टिप्रहार मुष्टिप्रहारौ मुष्टिप्रहाराः
द्वितीयामुष्टिप्रहारम् मुष्टिप्रहारौ मुष्टिप्रहारान्
तृतीयामुष्टिप्रहारेण मुष्टिप्रहाराभ्याम् मुष्टिप्रहारैः मुष्टिप्रहारेभिः
चतुर्थीमुष्टिप्रहाराय मुष्टिप्रहाराभ्याम् मुष्टिप्रहारेभ्यः
पञ्चमीमुष्टिप्रहारात् मुष्टिप्रहाराभ्याम् मुष्टिप्रहारेभ्यः
षष्ठीमुष्टिप्रहारस्य मुष्टिप्रहारयोः मुष्टिप्रहाराणाम्
सप्तमीमुष्टिप्रहारे मुष्टिप्रहारयोः मुष्टिप्रहारेषु

समास मुष्टिप्रहार

अव्यय ॰मुष्टिप्रहारम् ॰मुष्टिप्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria