Declension table of ?muṣṭikasvastika

Deva

MasculineSingularDualPlural
Nominativemuṣṭikasvastikaḥ muṣṭikasvastikau muṣṭikasvastikāḥ
Vocativemuṣṭikasvastika muṣṭikasvastikau muṣṭikasvastikāḥ
Accusativemuṣṭikasvastikam muṣṭikasvastikau muṣṭikasvastikān
Instrumentalmuṣṭikasvastikena muṣṭikasvastikābhyām muṣṭikasvastikaiḥ muṣṭikasvastikebhiḥ
Dativemuṣṭikasvastikāya muṣṭikasvastikābhyām muṣṭikasvastikebhyaḥ
Ablativemuṣṭikasvastikāt muṣṭikasvastikābhyām muṣṭikasvastikebhyaḥ
Genitivemuṣṭikasvastikasya muṣṭikasvastikayoḥ muṣṭikasvastikānām
Locativemuṣṭikasvastike muṣṭikasvastikayoḥ muṣṭikasvastikeṣu

Compound muṣṭikasvastika -

Adverb -muṣṭikasvastikam -muṣṭikasvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria