सुबन्तावली ?मुष्टिकस्वस्तिक

Roma

पुमान्एकद्विबहु
प्रथमामुष्टिकस्वस्तिकः मुष्टिकस्वस्तिकौ मुष्टिकस्वस्तिकाः
सम्बोधनम्मुष्टिकस्वस्तिक मुष्टिकस्वस्तिकौ मुष्टिकस्वस्तिकाः
द्वितीयामुष्टिकस्वस्तिकम् मुष्टिकस्वस्तिकौ मुष्टिकस्वस्तिकान्
तृतीयामुष्टिकस्वस्तिकेन मुष्टिकस्वस्तिकाभ्याम् मुष्टिकस्वस्तिकैः मुष्टिकस्वस्तिकेभिः
चतुर्थीमुष्टिकस्वस्तिकाय मुष्टिकस्वस्तिकाभ्याम् मुष्टिकस्वस्तिकेभ्यः
पञ्चमीमुष्टिकस्वस्तिकात् मुष्टिकस्वस्तिकाभ्याम् मुष्टिकस्वस्तिकेभ्यः
षष्ठीमुष्टिकस्वस्तिकस्य मुष्टिकस्वस्तिकयोः मुष्टिकस्वस्तिकानाम्
सप्तमीमुष्टिकस्वस्तिके मुष्टिकस्वस्तिकयोः मुष्टिकस्वस्तिकेषु

समास मुष्टिकस्वस्तिक

अव्यय ॰मुष्टिकस्वस्तिकम् ॰मुष्टिकस्वस्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria