Declension table of ?muṇḍakopaniṣaddīpikā

Deva

FeminineSingularDualPlural
Nominativemuṇḍakopaniṣaddīpikā muṇḍakopaniṣaddīpike muṇḍakopaniṣaddīpikāḥ
Vocativemuṇḍakopaniṣaddīpike muṇḍakopaniṣaddīpike muṇḍakopaniṣaddīpikāḥ
Accusativemuṇḍakopaniṣaddīpikām muṇḍakopaniṣaddīpike muṇḍakopaniṣaddīpikāḥ
Instrumentalmuṇḍakopaniṣaddīpikayā muṇḍakopaniṣaddīpikābhyām muṇḍakopaniṣaddīpikābhiḥ
Dativemuṇḍakopaniṣaddīpikāyai muṇḍakopaniṣaddīpikābhyām muṇḍakopaniṣaddīpikābhyaḥ
Ablativemuṇḍakopaniṣaddīpikāyāḥ muṇḍakopaniṣaddīpikābhyām muṇḍakopaniṣaddīpikābhyaḥ
Genitivemuṇḍakopaniṣaddīpikāyāḥ muṇḍakopaniṣaddīpikayoḥ muṇḍakopaniṣaddīpikānām
Locativemuṇḍakopaniṣaddīpikāyām muṇḍakopaniṣaddīpikayoḥ muṇḍakopaniṣaddīpikāsu

Adverb -muṇḍakopaniṣaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria