सुबन्तावली ?मुण्डकोपनिषद्दीपिका

Roma

स्त्रीएकद्विबहु
प्रथमामुण्डकोपनिषद्दीपिका मुण्डकोपनिषद्दीपिके मुण्डकोपनिषद्दीपिकाः
सम्बोधनम्मुण्डकोपनिषद्दीपिके मुण्डकोपनिषद्दीपिके मुण्डकोपनिषद्दीपिकाः
द्वितीयामुण्डकोपनिषद्दीपिकाम् मुण्डकोपनिषद्दीपिके मुण्डकोपनिषद्दीपिकाः
तृतीयामुण्डकोपनिषद्दीपिकया मुण्डकोपनिषद्दीपिकाभ्याम् मुण्डकोपनिषद्दीपिकाभिः
चतुर्थीमुण्डकोपनिषद्दीपिकायै मुण्डकोपनिषद्दीपिकाभ्याम् मुण्डकोपनिषद्दीपिकाभ्यः
पञ्चमीमुण्डकोपनिषद्दीपिकायाः मुण्डकोपनिषद्दीपिकाभ्याम् मुण्डकोपनिषद्दीपिकाभ्यः
षष्ठीमुण्डकोपनिषद्दीपिकायाः मुण्डकोपनिषद्दीपिकयोः मुण्डकोपनिषद्दीपिकानाम्
सप्तमीमुण्डकोपनिषद्दीपिकायाम् मुण्डकोपनिषद्दीपिकयोः मुण्डकोपनिषद्दीपिकासु

अव्यय ॰मुण्डकोपनिषद्दीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria