Declension table of ?mokṣakāṅkṣin

Deva

MasculineSingularDualPlural
Nominativemokṣakāṅkṣī mokṣakāṅkṣiṇau mokṣakāṅkṣiṇaḥ
Vocativemokṣakāṅkṣin mokṣakāṅkṣiṇau mokṣakāṅkṣiṇaḥ
Accusativemokṣakāṅkṣiṇam mokṣakāṅkṣiṇau mokṣakāṅkṣiṇaḥ
Instrumentalmokṣakāṅkṣiṇā mokṣakāṅkṣibhyām mokṣakāṅkṣibhiḥ
Dativemokṣakāṅkṣiṇe mokṣakāṅkṣibhyām mokṣakāṅkṣibhyaḥ
Ablativemokṣakāṅkṣiṇaḥ mokṣakāṅkṣibhyām mokṣakāṅkṣibhyaḥ
Genitivemokṣakāṅkṣiṇaḥ mokṣakāṅkṣiṇoḥ mokṣakāṅkṣiṇām
Locativemokṣakāṅkṣiṇi mokṣakāṅkṣiṇoḥ mokṣakāṅkṣiṣu

Compound mokṣakāṅkṣi -

Adverb -mokṣakāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria