सुबन्तावली ?मोक्षकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमामोक्षकाङ्क्षी मोक्षकाङ्क्षिणौ मोक्षकाङ्क्षिणः
सम्बोधनम्मोक्षकाङ्क्षिन् मोक्षकाङ्क्षिणौ मोक्षकाङ्क्षिणः
द्वितीयामोक्षकाङ्क्षिणम् मोक्षकाङ्क्षिणौ मोक्षकाङ्क्षिणः
तृतीयामोक्षकाङ्क्षिणा मोक्षकाङ्क्षिभ्याम् मोक्षकाङ्क्षिभिः
चतुर्थीमोक्षकाङ्क्षिणे मोक्षकाङ्क्षिभ्याम् मोक्षकाङ्क्षिभ्यः
पञ्चमीमोक्षकाङ्क्षिणः मोक्षकाङ्क्षिभ्याम् मोक्षकाङ्क्षिभ्यः
षष्ठीमोक्षकाङ्क्षिणः मोक्षकाङ्क्षिणोः मोक्षकाङ्क्षिणाम्
सप्तमीमोक्षकाङ्क्षिणि मोक्षकाङ्क्षिणोः मोक्षकाङ्क्षिषु

समास मोक्षकाङ्क्षि

अव्यय ॰मोक्षकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria