Declension table of ?mithyāhāravihāriṇī

Deva

FeminineSingularDualPlural
Nominativemithyāhāravihāriṇī mithyāhāravihāriṇyau mithyāhāravihāriṇyaḥ
Vocativemithyāhāravihāriṇi mithyāhāravihāriṇyau mithyāhāravihāriṇyaḥ
Accusativemithyāhāravihāriṇīm mithyāhāravihāriṇyau mithyāhāravihāriṇīḥ
Instrumentalmithyāhāravihāriṇyā mithyāhāravihāriṇībhyām mithyāhāravihāriṇībhiḥ
Dativemithyāhāravihāriṇyai mithyāhāravihāriṇībhyām mithyāhāravihāriṇībhyaḥ
Ablativemithyāhāravihāriṇyāḥ mithyāhāravihāriṇībhyām mithyāhāravihāriṇībhyaḥ
Genitivemithyāhāravihāriṇyāḥ mithyāhāravihāriṇyoḥ mithyāhāravihāriṇīnām
Locativemithyāhāravihāriṇyām mithyāhāravihāriṇyoḥ mithyāhāravihāriṇīṣu

Compound mithyāhāravihāriṇi - mithyāhāravihāriṇī -

Adverb -mithyāhāravihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria