सुबन्तावली ?मिथ्याहारविहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमामिथ्याहारविहारिणी मिथ्याहारविहारिण्यौ मिथ्याहारविहारिण्यः
सम्बोधनम्मिथ्याहारविहारिणि मिथ्याहारविहारिण्यौ मिथ्याहारविहारिण्यः
द्वितीयामिथ्याहारविहारिणीम् मिथ्याहारविहारिण्यौ मिथ्याहारविहारिणीः
तृतीयामिथ्याहारविहारिण्या मिथ्याहारविहारिणीभ्याम् मिथ्याहारविहारिणीभिः
चतुर्थीमिथ्याहारविहारिण्यै मिथ्याहारविहारिणीभ्याम् मिथ्याहारविहारिणीभ्यः
पञ्चमीमिथ्याहारविहारिण्याः मिथ्याहारविहारिणीभ्याम् मिथ्याहारविहारिणीभ्यः
षष्ठीमिथ्याहारविहारिण्याः मिथ्याहारविहारिण्योः मिथ्याहारविहारिणीनाम्
सप्तमीमिथ्याहारविहारिण्याम् मिथ्याहारविहारिण्योः मिथ्याहारविहारिणीषु

समास मिथ्याहारविहारिणि मिथ्याहारविहारिणी

अव्यय ॰मिथ्याहारविहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria