Declension table of ?mithyābhigṛdhna

Deva

MasculineSingularDualPlural
Nominativemithyābhigṛdhnaḥ mithyābhigṛdhnau mithyābhigṛdhnāḥ
Vocativemithyābhigṛdhna mithyābhigṛdhnau mithyābhigṛdhnāḥ
Accusativemithyābhigṛdhnam mithyābhigṛdhnau mithyābhigṛdhnān
Instrumentalmithyābhigṛdhnena mithyābhigṛdhnābhyām mithyābhigṛdhnaiḥ mithyābhigṛdhnebhiḥ
Dativemithyābhigṛdhnāya mithyābhigṛdhnābhyām mithyābhigṛdhnebhyaḥ
Ablativemithyābhigṛdhnāt mithyābhigṛdhnābhyām mithyābhigṛdhnebhyaḥ
Genitivemithyābhigṛdhnasya mithyābhigṛdhnayoḥ mithyābhigṛdhnānām
Locativemithyābhigṛdhne mithyābhigṛdhnayoḥ mithyābhigṛdhneṣu

Compound mithyābhigṛdhna -

Adverb -mithyābhigṛdhnam -mithyābhigṛdhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria