सुबन्तावली ?मिथ्याभिगृध्न

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभिगृध्नः मिथ्याभिगृध्नौ मिथ्याभिगृध्नाः
सम्बोधनम्मिथ्याभिगृध्न मिथ्याभिगृध्नौ मिथ्याभिगृध्नाः
द्वितीयामिथ्याभिगृध्नम् मिथ्याभिगृध्नौ मिथ्याभिगृध्नान्
तृतीयामिथ्याभिगृध्नेन मिथ्याभिगृध्नाभ्याम् मिथ्याभिगृध्नैः मिथ्याभिगृध्नेभिः
चतुर्थीमिथ्याभिगृध्नाय मिथ्याभिगृध्नाभ्याम् मिथ्याभिगृध्नेभ्यः
पञ्चमीमिथ्याभिगृध्नात् मिथ्याभिगृध्नाभ्याम् मिथ्याभिगृध्नेभ्यः
षष्ठीमिथ्याभिगृध्नस्य मिथ्याभिगृध्नयोः मिथ्याभिगृध्नानाम्
सप्तमीमिथ्याभिगृध्ने मिथ्याभिगृध्नयोः मिथ्याभिगृध्नेषु

समास मिथ्याभिगृध्न

अव्यय ॰मिथ्याभिगृध्नम् ॰मिथ्याभिगृध्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria