Declension table of ?mīnapucchanibha

Deva

MasculineSingularDualPlural
Nominativemīnapucchanibhaḥ mīnapucchanibhau mīnapucchanibhāḥ
Vocativemīnapucchanibha mīnapucchanibhau mīnapucchanibhāḥ
Accusativemīnapucchanibham mīnapucchanibhau mīnapucchanibhān
Instrumentalmīnapucchanibhena mīnapucchanibhābhyām mīnapucchanibhaiḥ mīnapucchanibhebhiḥ
Dativemīnapucchanibhāya mīnapucchanibhābhyām mīnapucchanibhebhyaḥ
Ablativemīnapucchanibhāt mīnapucchanibhābhyām mīnapucchanibhebhyaḥ
Genitivemīnapucchanibhasya mīnapucchanibhayoḥ mīnapucchanibhānām
Locativemīnapucchanibhe mīnapucchanibhayoḥ mīnapucchanibheṣu

Compound mīnapucchanibha -

Adverb -mīnapucchanibham -mīnapucchanibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria