सुबन्तावली ?मीनपुच्छनिभ

Roma

पुमान्एकद्विबहु
प्रथमामीनपुच्छनिभः मीनपुच्छनिभौ मीनपुच्छनिभाः
सम्बोधनम्मीनपुच्छनिभ मीनपुच्छनिभौ मीनपुच्छनिभाः
द्वितीयामीनपुच्छनिभम् मीनपुच्छनिभौ मीनपुच्छनिभान्
तृतीयामीनपुच्छनिभेन मीनपुच्छनिभाभ्याम् मीनपुच्छनिभैः मीनपुच्छनिभेभिः
चतुर्थीमीनपुच्छनिभाय मीनपुच्छनिभाभ्याम् मीनपुच्छनिभेभ्यः
पञ्चमीमीनपुच्छनिभात् मीनपुच्छनिभाभ्याम् मीनपुच्छनिभेभ्यः
षष्ठीमीनपुच्छनिभस्य मीनपुच्छनिभयोः मीनपुच्छनिभानाम्
सप्तमीमीनपुच्छनिभे मीनपुच्छनिभयोः मीनपुच्छनिभेषु

समास मीनपुच्छनिभ

अव्यय ॰मीनपुच्छनिभम् ॰मीनपुच्छनिभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria