Declension table of ?meghaparvata

Deva

MasculineSingularDualPlural
Nominativemeghaparvataḥ meghaparvatau meghaparvatāḥ
Vocativemeghaparvata meghaparvatau meghaparvatāḥ
Accusativemeghaparvatam meghaparvatau meghaparvatān
Instrumentalmeghaparvatena meghaparvatābhyām meghaparvataiḥ meghaparvatebhiḥ
Dativemeghaparvatāya meghaparvatābhyām meghaparvatebhyaḥ
Ablativemeghaparvatāt meghaparvatābhyām meghaparvatebhyaḥ
Genitivemeghaparvatasya meghaparvatayoḥ meghaparvatānām
Locativemeghaparvate meghaparvatayoḥ meghaparvateṣu

Compound meghaparvata -

Adverb -meghaparvatam -meghaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria