सुबन्तावली ?मेघपर्वत

Roma

पुमान्एकद्विबहु
प्रथमामेघपर्वतः मेघपर्वतौ मेघपर्वताः
सम्बोधनम्मेघपर्वत मेघपर्वतौ मेघपर्वताः
द्वितीयामेघपर्वतम् मेघपर्वतौ मेघपर्वतान्
तृतीयामेघपर्वतेन मेघपर्वताभ्याम् मेघपर्वतैः मेघपर्वतेभिः
चतुर्थीमेघपर्वताय मेघपर्वताभ्याम् मेघपर्वतेभ्यः
पञ्चमीमेघपर्वतात् मेघपर्वताभ्याम् मेघपर्वतेभ्यः
षष्ठीमेघपर्वतस्य मेघपर्वतयोः मेघपर्वतानाम्
सप्तमीमेघपर्वते मेघपर्वतयोः मेघपर्वतेषु

समास मेघपर्वत

अव्यय ॰मेघपर्वतम् ॰मेघपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria