Declension table of ?meghalatā

Deva

FeminineSingularDualPlural
Nominativemeghalatā meghalate meghalatāḥ
Vocativemeghalate meghalate meghalatāḥ
Accusativemeghalatām meghalate meghalatāḥ
Instrumentalmeghalatayā meghalatābhyām meghalatābhiḥ
Dativemeghalatāyai meghalatābhyām meghalatābhyaḥ
Ablativemeghalatāyāḥ meghalatābhyām meghalatābhyaḥ
Genitivemeghalatāyāḥ meghalatayoḥ meghalatānām
Locativemeghalatāyām meghalatayoḥ meghalatāsu

Adverb -meghalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria