सुबन्तावली ?मेघलता

Roma

स्त्रीएकद्विबहु
प्रथमामेघलता मेघलते मेघलताः
सम्बोधनम्मेघलते मेघलते मेघलताः
द्वितीयामेघलताम् मेघलते मेघलताः
तृतीयामेघलतया मेघलताभ्याम् मेघलताभिः
चतुर्थीमेघलतायै मेघलताभ्याम् मेघलताभ्यः
पञ्चमीमेघलतायाः मेघलताभ्याम् मेघलताभ्यः
षष्ठीमेघलतायाः मेघलतयोः मेघलतानाम्
सप्तमीमेघलतायाम् मेघलतयोः मेघलतासु

अव्यय ॰मेघलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria