Declension table of ?meghadūtārthamuktāvalī

Deva

FeminineSingularDualPlural
Nominativemeghadūtārthamuktāvalī meghadūtārthamuktāvalyau meghadūtārthamuktāvalyaḥ
Vocativemeghadūtārthamuktāvali meghadūtārthamuktāvalyau meghadūtārthamuktāvalyaḥ
Accusativemeghadūtārthamuktāvalīm meghadūtārthamuktāvalyau meghadūtārthamuktāvalīḥ
Instrumentalmeghadūtārthamuktāvalyā meghadūtārthamuktāvalībhyām meghadūtārthamuktāvalībhiḥ
Dativemeghadūtārthamuktāvalyai meghadūtārthamuktāvalībhyām meghadūtārthamuktāvalībhyaḥ
Ablativemeghadūtārthamuktāvalyāḥ meghadūtārthamuktāvalībhyām meghadūtārthamuktāvalībhyaḥ
Genitivemeghadūtārthamuktāvalyāḥ meghadūtārthamuktāvalyoḥ meghadūtārthamuktāvalīnām
Locativemeghadūtārthamuktāvalyām meghadūtārthamuktāvalyoḥ meghadūtārthamuktāvalīṣu

Compound meghadūtārthamuktāvali - meghadūtārthamuktāvalī -

Adverb -meghadūtārthamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria