सुबन्तावली ?मेघदूतार्थमुक्तावली

Roma

स्त्रीएकद्विबहु
प्रथमामेघदूतार्थमुक्तावली मेघदूतार्थमुक्तावल्यौ मेघदूतार्थमुक्तावल्यः
सम्बोधनम्मेघदूतार्थमुक्तावलि मेघदूतार्थमुक्तावल्यौ मेघदूतार्थमुक्तावल्यः
द्वितीयामेघदूतार्थमुक्तावलीम् मेघदूतार्थमुक्तावल्यौ मेघदूतार्थमुक्तावलीः
तृतीयामेघदूतार्थमुक्तावल्या मेघदूतार्थमुक्तावलीभ्याम् मेघदूतार्थमुक्तावलीभिः
चतुर्थीमेघदूतार्थमुक्तावल्यै मेघदूतार्थमुक्तावलीभ्याम् मेघदूतार्थमुक्तावलीभ्यः
पञ्चमीमेघदूतार्थमुक्तावल्याः मेघदूतार्थमुक्तावलीभ्याम् मेघदूतार्थमुक्तावलीभ्यः
षष्ठीमेघदूतार्थमुक्तावल्याः मेघदूतार्थमुक्तावल्योः मेघदूतार्थमुक्तावलीनाम्
सप्तमीमेघदूतार्थमुक्तावल्याम् मेघदूतार्थमुक्तावल्योः मेघदूतार्थमुक्तावलीषु

समास मेघदूतार्थमुक्तावलि मेघदूतार्थमुक्तावली

अव्यय ॰मेघदूतार्थमुक्तावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria