Declension table of ?mahātyāgacitta

Deva

MasculineSingularDualPlural
Nominativemahātyāgacittaḥ mahātyāgacittau mahātyāgacittāḥ
Vocativemahātyāgacitta mahātyāgacittau mahātyāgacittāḥ
Accusativemahātyāgacittam mahātyāgacittau mahātyāgacittān
Instrumentalmahātyāgacittena mahātyāgacittābhyām mahātyāgacittaiḥ mahātyāgacittebhiḥ
Dativemahātyāgacittāya mahātyāgacittābhyām mahātyāgacittebhyaḥ
Ablativemahātyāgacittāt mahātyāgacittābhyām mahātyāgacittebhyaḥ
Genitivemahātyāgacittasya mahātyāgacittayoḥ mahātyāgacittānām
Locativemahātyāgacitte mahātyāgacittayoḥ mahātyāgacitteṣu

Compound mahātyāgacitta -

Adverb -mahātyāgacittam -mahātyāgacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria