सुबन्तावली ?महात्यागचित्त

Roma

पुमान्एकद्विबहु
प्रथमामहात्यागचित्तः महात्यागचित्तौ महात्यागचित्ताः
सम्बोधनम्महात्यागचित्त महात्यागचित्तौ महात्यागचित्ताः
द्वितीयामहात्यागचित्तम् महात्यागचित्तौ महात्यागचित्तान्
तृतीयामहात्यागचित्तेन महात्यागचित्ताभ्याम् महात्यागचित्तैः महात्यागचित्तेभिः
चतुर्थीमहात्यागचित्ताय महात्यागचित्ताभ्याम् महात्यागचित्तेभ्यः
पञ्चमीमहात्यागचित्तात् महात्यागचित्ताभ्याम् महात्यागचित्तेभ्यः
षष्ठीमहात्यागचित्तस्य महात्यागचित्तयोः महात्यागचित्तानाम्
सप्तमीमहात्यागचित्ते महात्यागचित्तयोः महात्यागचित्तेषु

समास महात्यागचित्त

अव्यय ॰महात्यागचित्तम् ॰महात्यागचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria