Declension table of ?mahāsundarītantra

Deva

NeuterSingularDualPlural
Nominativemahāsundarītantram mahāsundarītantre mahāsundarītantrāṇi
Vocativemahāsundarītantra mahāsundarītantre mahāsundarītantrāṇi
Accusativemahāsundarītantram mahāsundarītantre mahāsundarītantrāṇi
Instrumentalmahāsundarītantreṇa mahāsundarītantrābhyām mahāsundarītantraiḥ
Dativemahāsundarītantrāya mahāsundarītantrābhyām mahāsundarītantrebhyaḥ
Ablativemahāsundarītantrāt mahāsundarītantrābhyām mahāsundarītantrebhyaḥ
Genitivemahāsundarītantrasya mahāsundarītantrayoḥ mahāsundarītantrāṇām
Locativemahāsundarītantre mahāsundarītantrayoḥ mahāsundarītantreṣu

Compound mahāsundarītantra -

Adverb -mahāsundarītantram -mahāsundarītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria