सुबन्तावली ?महासुन्दरीतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमामहासुन्दरीतन्त्रम् महासुन्दरीतन्त्रे महासुन्दरीतन्त्राणि
सम्बोधनम्महासुन्दरीतन्त्र महासुन्दरीतन्त्रे महासुन्दरीतन्त्राणि
द्वितीयामहासुन्दरीतन्त्रम् महासुन्दरीतन्त्रे महासुन्दरीतन्त्राणि
तृतीयामहासुन्दरीतन्त्रेण महासुन्दरीतन्त्राभ्याम् महासुन्दरीतन्त्रैः
चतुर्थीमहासुन्दरीतन्त्राय महासुन्दरीतन्त्राभ्याम् महासुन्दरीतन्त्रेभ्यः
पञ्चमीमहासुन्दरीतन्त्रात् महासुन्दरीतन्त्राभ्याम् महासुन्दरीतन्त्रेभ्यः
षष्ठीमहासुन्दरीतन्त्रस्य महासुन्दरीतन्त्रयोः महासुन्दरीतन्त्राणाम्
सप्तमीमहासुन्दरीतन्त्रे महासुन्दरीतन्त्रयोः महासुन्दरीतन्त्रेषु

समास महासुन्दरीतन्त्र

अव्यय ॰महासुन्दरीतन्त्रम् ॰महासुन्दरीतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria