Declension table of ?mahāpaurṇamāsī

Deva

FeminineSingularDualPlural
Nominativemahāpaurṇamāsī mahāpaurṇamāsyau mahāpaurṇamāsyaḥ
Vocativemahāpaurṇamāsi mahāpaurṇamāsyau mahāpaurṇamāsyaḥ
Accusativemahāpaurṇamāsīm mahāpaurṇamāsyau mahāpaurṇamāsīḥ
Instrumentalmahāpaurṇamāsyā mahāpaurṇamāsībhyām mahāpaurṇamāsībhiḥ
Dativemahāpaurṇamāsyai mahāpaurṇamāsībhyām mahāpaurṇamāsībhyaḥ
Ablativemahāpaurṇamāsyāḥ mahāpaurṇamāsībhyām mahāpaurṇamāsībhyaḥ
Genitivemahāpaurṇamāsyāḥ mahāpaurṇamāsyoḥ mahāpaurṇamāsīnām
Locativemahāpaurṇamāsyām mahāpaurṇamāsyoḥ mahāpaurṇamāsīṣu

Compound mahāpaurṇamāsi - mahāpaurṇamāsī -

Adverb -mahāpaurṇamāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria