सुबन्तावली ?महापौर्णमासी

Roma

स्त्रीएकद्विबहु
प्रथमामहापौर्णमासी महापौर्णमास्यौ महापौर्णमास्यः
सम्बोधनम्महापौर्णमासि महापौर्णमास्यौ महापौर्णमास्यः
द्वितीयामहापौर्णमासीम् महापौर्णमास्यौ महापौर्णमासीः
तृतीयामहापौर्णमास्या महापौर्णमासीभ्याम् महापौर्णमासीभिः
चतुर्थीमहापौर्णमास्यै महापौर्णमासीभ्याम् महापौर्णमासीभ्यः
पञ्चमीमहापौर्णमास्याः महापौर्णमासीभ्याम् महापौर्णमासीभ्यः
षष्ठीमहापौर्णमास्याः महापौर्णमास्योः महापौर्णमासीनाम्
सप्तमीमहापौर्णमास्याम् महापौर्णमास्योः महापौर्णमासीषु

समास महापौर्णमासि महापौर्णमासी

अव्यय ॰महापौर्णमासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria