Declension table of ?mahādevavedāntin

Deva

MasculineSingularDualPlural
Nominativemahādevavedāntī mahādevavedāntinau mahādevavedāntinaḥ
Vocativemahādevavedāntin mahādevavedāntinau mahādevavedāntinaḥ
Accusativemahādevavedāntinam mahādevavedāntinau mahādevavedāntinaḥ
Instrumentalmahādevavedāntinā mahādevavedāntibhyām mahādevavedāntibhiḥ
Dativemahādevavedāntine mahādevavedāntibhyām mahādevavedāntibhyaḥ
Ablativemahādevavedāntinaḥ mahādevavedāntibhyām mahādevavedāntibhyaḥ
Genitivemahādevavedāntinaḥ mahādevavedāntinoḥ mahādevavedāntinām
Locativemahādevavedāntini mahādevavedāntinoḥ mahādevavedāntiṣu

Compound mahādevavedānti -

Adverb -mahādevavedānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria