सुबन्तावली ?महादेववेदान्तिन्

Roma

पुमान्एकद्विबहु
प्रथमामहादेववेदान्ती महादेववेदान्तिनौ महादेववेदान्तिनः
सम्बोधनम्महादेववेदान्तिन् महादेववेदान्तिनौ महादेववेदान्तिनः
द्वितीयामहादेववेदान्तिनम् महादेववेदान्तिनौ महादेववेदान्तिनः
तृतीयामहादेववेदान्तिना महादेववेदान्तिभ्याम् महादेववेदान्तिभिः
चतुर्थीमहादेववेदान्तिने महादेववेदान्तिभ्याम् महादेववेदान्तिभ्यः
पञ्चमीमहादेववेदान्तिनः महादेववेदान्तिभ्याम् महादेववेदान्तिभ्यः
षष्ठीमहादेववेदान्तिनः महादेववेदान्तिनोः महादेववेदान्तिनाम्
सप्तमीमहादेववेदान्तिनि महादेववेदान्तिनोः महादेववेदान्तिषु

समास महादेववेदान्ति

अव्यय ॰महादेववेदान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria