Declension table of ?māhakīprastha

Deva

MasculineSingularDualPlural
Nominativemāhakīprasthaḥ māhakīprasthau māhakīprasthāḥ
Vocativemāhakīprastha māhakīprasthau māhakīprasthāḥ
Accusativemāhakīprastham māhakīprasthau māhakīprasthān
Instrumentalmāhakīprasthena māhakīprasthābhyām māhakīprasthaiḥ māhakīprasthebhiḥ
Dativemāhakīprasthāya māhakīprasthābhyām māhakīprasthebhyaḥ
Ablativemāhakīprasthāt māhakīprasthābhyām māhakīprasthebhyaḥ
Genitivemāhakīprasthasya māhakīprasthayoḥ māhakīprasthānām
Locativemāhakīprasthe māhakīprasthayoḥ māhakīprastheṣu

Compound māhakīprastha -

Adverb -māhakīprastham -māhakīprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria