सुबन्तावली ?माहकीप्रस्थ

Roma

पुमान्एकद्विबहु
प्रथमामाहकीप्रस्थः माहकीप्रस्थौ माहकीप्रस्थाः
सम्बोधनम्माहकीप्रस्थ माहकीप्रस्थौ माहकीप्रस्थाः
द्वितीयामाहकीप्रस्थम् माहकीप्रस्थौ माहकीप्रस्थान्
तृतीयामाहकीप्रस्थेन माहकीप्रस्थाभ्याम् माहकीप्रस्थैः माहकीप्रस्थेभिः
चतुर्थीमाहकीप्रस्थाय माहकीप्रस्थाभ्याम् माहकीप्रस्थेभ्यः
पञ्चमीमाहकीप्रस्थात् माहकीप्रस्थाभ्याम् माहकीप्रस्थेभ्यः
षष्ठीमाहकीप्रस्थस्य माहकीप्रस्थयोः माहकीप्रस्थानाम्
सप्तमीमाहकीप्रस्थे माहकीप्रस्थयोः माहकीप्रस्थेषु

समास माहकीप्रस्थ

अव्यय ॰माहकीप्रस्थम् ॰माहकीप्रस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria