Declension table of ?mādhavasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemādhavasaṅgrahaḥ mādhavasaṅgrahau mādhavasaṅgrahāḥ
Vocativemādhavasaṅgraha mādhavasaṅgrahau mādhavasaṅgrahāḥ
Accusativemādhavasaṅgraham mādhavasaṅgrahau mādhavasaṅgrahān
Instrumentalmādhavasaṅgraheṇa mādhavasaṅgrahābhyām mādhavasaṅgrahaiḥ mādhavasaṅgrahebhiḥ
Dativemādhavasaṅgrahāya mādhavasaṅgrahābhyām mādhavasaṅgrahebhyaḥ
Ablativemādhavasaṅgrahāt mādhavasaṅgrahābhyām mādhavasaṅgrahebhyaḥ
Genitivemādhavasaṅgrahasya mādhavasaṅgrahayoḥ mādhavasaṅgrahāṇām
Locativemādhavasaṅgrahe mādhavasaṅgrahayoḥ mādhavasaṅgraheṣu

Compound mādhavasaṅgraha -

Adverb -mādhavasaṅgraham -mādhavasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria