सुबन्तावली ?माधवसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमामाधवसङ्ग्रहः माधवसङ्ग्रहौ माधवसङ्ग्रहाः
सम्बोधनम्माधवसङ्ग्रह माधवसङ्ग्रहौ माधवसङ्ग्रहाः
द्वितीयामाधवसङ्ग्रहम् माधवसङ्ग्रहौ माधवसङ्ग्रहान्
तृतीयामाधवसङ्ग्रहेण माधवसङ्ग्रहाभ्याम् माधवसङ्ग्रहैः माधवसङ्ग्रहेभिः
चतुर्थीमाधवसङ्ग्रहाय माधवसङ्ग्रहाभ्याम् माधवसङ्ग्रहेभ्यः
पञ्चमीमाधवसङ्ग्रहात् माधवसङ्ग्रहाभ्याम् माधवसङ्ग्रहेभ्यः
षष्ठीमाधवसङ्ग्रहस्य माधवसङ्ग्रहयोः माधवसङ्ग्रहाणाम्
सप्तमीमाधवसङ्ग्रहे माधवसङ्ग्रहयोः माधवसङ्ग्रहेषु

समास माधवसङ्ग्रह

अव्यय ॰माधवसङ्ग्रहम् ॰माधवसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria