Declension table of ?mādhavabhikṣu

Deva

MasculineSingularDualPlural
Nominativemādhavabhikṣuḥ mādhavabhikṣū mādhavabhikṣavaḥ
Vocativemādhavabhikṣo mādhavabhikṣū mādhavabhikṣavaḥ
Accusativemādhavabhikṣum mādhavabhikṣū mādhavabhikṣūn
Instrumentalmādhavabhikṣuṇā mādhavabhikṣubhyām mādhavabhikṣubhiḥ
Dativemādhavabhikṣave mādhavabhikṣubhyām mādhavabhikṣubhyaḥ
Ablativemādhavabhikṣoḥ mādhavabhikṣubhyām mādhavabhikṣubhyaḥ
Genitivemādhavabhikṣoḥ mādhavabhikṣvoḥ mādhavabhikṣūṇām
Locativemādhavabhikṣau mādhavabhikṣvoḥ mādhavabhikṣuṣu

Compound mādhavabhikṣu -

Adverb -mādhavabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria