सुबन्तावली ?माधवभिक्षु

Roma

पुमान्एकद्विबहु
प्रथमामाधवभिक्षुः माधवभिक्षू माधवभिक्षवः
सम्बोधनम्माधवभिक्षो माधवभिक्षू माधवभिक्षवः
द्वितीयामाधवभिक्षुम् माधवभिक्षू माधवभिक्षून्
तृतीयामाधवभिक्षुणा माधवभिक्षुभ्याम् माधवभिक्षुभिः
चतुर्थीमाधवभिक्षवे माधवभिक्षुभ्याम् माधवभिक्षुभ्यः
पञ्चमीमाधवभिक्षोः माधवभिक्षुभ्याम् माधवभिक्षुभ्यः
षष्ठीमाधवभिक्षोः माधवभिक्ष्वोः माधवभिक्षूणाम्
सप्तमीमाधवभिक्षौ माधवभिक्ष्वोः माधवभिक्षुषु

समास माधवभिक्षु

अव्यय ॰माधवभिक्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria