Declension table of ?mādhavānalakathā

Deva

FeminineSingularDualPlural
Nominativemādhavānalakathā mādhavānalakathe mādhavānalakathāḥ
Vocativemādhavānalakathe mādhavānalakathe mādhavānalakathāḥ
Accusativemādhavānalakathām mādhavānalakathe mādhavānalakathāḥ
Instrumentalmādhavānalakathayā mādhavānalakathābhyām mādhavānalakathābhiḥ
Dativemādhavānalakathāyai mādhavānalakathābhyām mādhavānalakathābhyaḥ
Ablativemādhavānalakathāyāḥ mādhavānalakathābhyām mādhavānalakathābhyaḥ
Genitivemādhavānalakathāyāḥ mādhavānalakathayoḥ mādhavānalakathānām
Locativemādhavānalakathāyām mādhavānalakathayoḥ mādhavānalakathāsu

Adverb -mādhavānalakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria