सुबन्तावली ?माधवानलकथा

Roma

स्त्रीएकद्विबहु
प्रथमामाधवानलकथा माधवानलकथे माधवानलकथाः
सम्बोधनम्माधवानलकथे माधवानलकथे माधवानलकथाः
द्वितीयामाधवानलकथाम् माधवानलकथे माधवानलकथाः
तृतीयामाधवानलकथया माधवानलकथाभ्याम् माधवानलकथाभिः
चतुर्थीमाधवानलकथायै माधवानलकथाभ्याम् माधवानलकथाभ्यः
पञ्चमीमाधवानलकथायाः माधवानलकथाभ्याम् माधवानलकथाभ्यः
षष्ठीमाधवानलकथायाः माधवानलकथयोः माधवानलकथानाम्
सप्तमीमाधवानलकथायाम् माधवानलकथयोः माधवानलकथासु

अव्यय ॰माधवानलकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria