Declension table of ?māṇḍūkyopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativemāṇḍūkyopaniṣadbhāṣyam māṇḍūkyopaniṣadbhāṣye māṇḍūkyopaniṣadbhāṣyāṇi
Vocativemāṇḍūkyopaniṣadbhāṣya māṇḍūkyopaniṣadbhāṣye māṇḍūkyopaniṣadbhāṣyāṇi
Accusativemāṇḍūkyopaniṣadbhāṣyam māṇḍūkyopaniṣadbhāṣye māṇḍūkyopaniṣadbhāṣyāṇi
Instrumentalmāṇḍūkyopaniṣadbhāṣyeṇa māṇḍūkyopaniṣadbhāṣyābhyām māṇḍūkyopaniṣadbhāṣyaiḥ
Dativemāṇḍūkyopaniṣadbhāṣyāya māṇḍūkyopaniṣadbhāṣyābhyām māṇḍūkyopaniṣadbhāṣyebhyaḥ
Ablativemāṇḍūkyopaniṣadbhāṣyāt māṇḍūkyopaniṣadbhāṣyābhyām māṇḍūkyopaniṣadbhāṣyebhyaḥ
Genitivemāṇḍūkyopaniṣadbhāṣyasya māṇḍūkyopaniṣadbhāṣyayoḥ māṇḍūkyopaniṣadbhāṣyāṇām
Locativemāṇḍūkyopaniṣadbhāṣye māṇḍūkyopaniṣadbhāṣyayoḥ māṇḍūkyopaniṣadbhāṣyeṣu

Compound māṇḍūkyopaniṣadbhāṣya -

Adverb -māṇḍūkyopaniṣadbhāṣyam -māṇḍūkyopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria