सुबन्तावली ?माण्डूक्योपनिषद्भाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामाण्डूक्योपनिषद्भाष्यम् माण्डूक्योपनिषद्भाष्ये माण्डूक्योपनिषद्भाष्याणि
सम्बोधनम्माण्डूक्योपनिषद्भाष्य माण्डूक्योपनिषद्भाष्ये माण्डूक्योपनिषद्भाष्याणि
द्वितीयामाण्डूक्योपनिषद्भाष्यम् माण्डूक्योपनिषद्भाष्ये माण्डूक्योपनिषद्भाष्याणि
तृतीयामाण्डूक्योपनिषद्भाष्येण माण्डूक्योपनिषद्भाष्याभ्याम् माण्डूक्योपनिषद्भाष्यैः
चतुर्थीमाण्डूक्योपनिषद्भाष्याय माण्डूक्योपनिषद्भाष्याभ्याम् माण्डूक्योपनिषद्भाष्येभ्यः
पञ्चमीमाण्डूक्योपनिषद्भाष्यात् माण्डूक्योपनिषद्भाष्याभ्याम् माण्डूक्योपनिषद्भाष्येभ्यः
षष्ठीमाण्डूक्योपनिषद्भाष्यस्य माण्डूक्योपनिषद्भाष्ययोः माण्डूक्योपनिषद्भाष्याणाम्
सप्तमीमाण्डूक्योपनिषद्भाष्ये माण्डूक्योपनिषद्भाष्ययोः माण्डूक्योपनिषद्भाष्येषु

समास माण्डूक्योपनिषद्भाष्य

अव्यय ॰माण्डूक्योपनिषद्भाष्यम् ॰माण्डूक्योपनिषद्भाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria