Declension table of ?māṇḍūkeyīya

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkeyīyaḥ māṇḍūkeyīyau māṇḍūkeyīyāḥ
Vocativemāṇḍūkeyīya māṇḍūkeyīyau māṇḍūkeyīyāḥ
Accusativemāṇḍūkeyīyam māṇḍūkeyīyau māṇḍūkeyīyān
Instrumentalmāṇḍūkeyīyena māṇḍūkeyīyābhyām māṇḍūkeyīyaiḥ māṇḍūkeyīyebhiḥ
Dativemāṇḍūkeyīyāya māṇḍūkeyīyābhyām māṇḍūkeyīyebhyaḥ
Ablativemāṇḍūkeyīyāt māṇḍūkeyīyābhyām māṇḍūkeyīyebhyaḥ
Genitivemāṇḍūkeyīyasya māṇḍūkeyīyayoḥ māṇḍūkeyīyānām
Locativemāṇḍūkeyīye māṇḍūkeyīyayoḥ māṇḍūkeyīyeṣu

Compound māṇḍūkeyīya -

Adverb -māṇḍūkeyīyam -māṇḍūkeyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria