सुबन्तावली ?माण्डूकेयीय

Roma

पुमान्एकद्विबहु
प्रथमामाण्डूकेयीयः माण्डूकेयीयौ माण्डूकेयीयाः
सम्बोधनम्माण्डूकेयीय माण्डूकेयीयौ माण्डूकेयीयाः
द्वितीयामाण्डूकेयीयम् माण्डूकेयीयौ माण्डूकेयीयान्
तृतीयामाण्डूकेयीयेन माण्डूकेयीयाभ्याम् माण्डूकेयीयैः माण्डूकेयीयेभिः
चतुर्थीमाण्डूकेयीयाय माण्डूकेयीयाभ्याम् माण्डूकेयीयेभ्यः
पञ्चमीमाण्डूकेयीयात् माण्डूकेयीयाभ्याम् माण्डूकेयीयेभ्यः
षष्ठीमाण्डूकेयीयस्य माण्डूकेयीययोः माण्डूकेयीयानाम्
सप्तमीमाण्डूकेयीये माण्डूकेयीययोः माण्डूकेयीयेषु

समास माण्डूकेयीय

अव्यय ॰माण्डूकेयीयम् ॰माण्डूकेयीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria