Declension table of ?maṇḍalakarājan

Deva

MasculineSingularDualPlural
Nominativemaṇḍalakarājā maṇḍalakarājānau maṇḍalakarājānaḥ
Vocativemaṇḍalakarājan maṇḍalakarājānau maṇḍalakarājānaḥ
Accusativemaṇḍalakarājānam maṇḍalakarājānau maṇḍalakarājñaḥ
Instrumentalmaṇḍalakarājñā maṇḍalakarājabhyām maṇḍalakarājabhiḥ
Dativemaṇḍalakarājñe maṇḍalakarājabhyām maṇḍalakarājabhyaḥ
Ablativemaṇḍalakarājñaḥ maṇḍalakarājabhyām maṇḍalakarājabhyaḥ
Genitivemaṇḍalakarājñaḥ maṇḍalakarājñoḥ maṇḍalakarājñām
Locativemaṇḍalakarājñi maṇḍalakarājani maṇḍalakarājñoḥ maṇḍalakarājasu

Compound maṇḍalakarāja -

Adverb -maṇḍalakarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria