सुबन्तावली ?मण्डलकराजन्

Roma

पुमान्एकद्विबहु
प्रथमामण्डलकराजा मण्डलकराजानौ मण्डलकराजानः
सम्बोधनम्मण्डलकराजन् मण्डलकराजानौ मण्डलकराजानः
द्वितीयामण्डलकराजानम् मण्डलकराजानौ मण्डलकराज्ञः
तृतीयामण्डलकराज्ञा मण्डलकराजभ्याम् मण्डलकराजभिः
चतुर्थीमण्डलकराज्ञे मण्डलकराजभ्याम् मण्डलकराजभ्यः
पञ्चमीमण्डलकराज्ञः मण्डलकराजभ्याम् मण्डलकराजभ्यः
षष्ठीमण्डलकराज्ञः मण्डलकराज्ञोः मण्डलकराज्ञाम्
सप्तमीमण्डलकराज्ञि मण्डलकराजनि मण्डलकराज्ञोः मण्डलकराजसु

समास मण्डलकराज

अव्यय ॰मण्डलकराजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria