Declension table of ?lohitaśuklakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativelohitaśuklakṛṣṇaḥ lohitaśuklakṛṣṇau lohitaśuklakṛṣṇāḥ
Vocativelohitaśuklakṛṣṇa lohitaśuklakṛṣṇau lohitaśuklakṛṣṇāḥ
Accusativelohitaśuklakṛṣṇam lohitaśuklakṛṣṇau lohitaśuklakṛṣṇān
Instrumentallohitaśuklakṛṣṇena lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇaiḥ lohitaśuklakṛṣṇebhiḥ
Dativelohitaśuklakṛṣṇāya lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇebhyaḥ
Ablativelohitaśuklakṛṣṇāt lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇebhyaḥ
Genitivelohitaśuklakṛṣṇasya lohitaśuklakṛṣṇayoḥ lohitaśuklakṛṣṇānām
Locativelohitaśuklakṛṣṇe lohitaśuklakṛṣṇayoḥ lohitaśuklakṛṣṇeṣu

Compound lohitaśuklakṛṣṇa -

Adverb -lohitaśuklakṛṣṇam -lohitaśuklakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria