सुबन्तावली ?लोहितशुक्लकृष्ण

Roma

पुमान्एकद्विबहु
प्रथमालोहितशुक्लकृष्णः लोहितशुक्लकृष्णौ लोहितशुक्लकृष्णाः
सम्बोधनम्लोहितशुक्लकृष्ण लोहितशुक्लकृष्णौ लोहितशुक्लकृष्णाः
द्वितीयालोहितशुक्लकृष्णम् लोहितशुक्लकृष्णौ लोहितशुक्लकृष्णान्
तृतीयालोहितशुक्लकृष्णेन लोहितशुक्लकृष्णाभ्याम् लोहितशुक्लकृष्णैः लोहितशुक्लकृष्णेभिः
चतुर्थीलोहितशुक्लकृष्णाय लोहितशुक्लकृष्णाभ्याम् लोहितशुक्लकृष्णेभ्यः
पञ्चमीलोहितशुक्लकृष्णात् लोहितशुक्लकृष्णाभ्याम् लोहितशुक्लकृष्णेभ्यः
षष्ठीलोहितशुक्लकृष्णस्य लोहितशुक्लकृष्णयोः लोहितशुक्लकृष्णानाम्
सप्तमीलोहितशुक्लकृष्णे लोहितशुक्लकृष्णयोः लोहितशुक्लकृष्णेषु

समास लोहितशुक्लकृष्ण

अव्यय ॰लोहितशुक्लकृष्णम् ॰लोहितशुक्लकृष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria