Declension table of ?laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣā

Deva

FeminineSingularDualPlural
Nominativelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣā laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣe laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāḥ
Vocativelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣe laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣe laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāḥ
Accusativelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣām laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣe laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāḥ
Instrumentallaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣayā laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣābhyām laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣābhiḥ
Dativelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāyai laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣābhyām laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣābhyaḥ
Ablativelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāyāḥ laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣābhyām laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣābhyaḥ
Genitivelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāyāḥ laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣayoḥ laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāṇām
Locativelaghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāyām laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣayoḥ laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣāsu

Adverb -laghuvaiyākaraṇabhūṣaṇasiddhāntamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria